अनु + रङ्घ् धातुरूपाणि - रघिँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनुरङ्घिषीष्ट
अनुरङ्घिषीयास्ताम्
अनुरङ्घिषीरन्
मध्यम
अनुरङ्घिषीष्ठाः
अनुरङ्घिषीयास्थाम्
अनुरङ्घिषीध्वम्
उत्तम
अनुरङ्घिषीय
अनुरङ्घिषीवहि
अनुरङ्घिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनुरङ्घिषीष्ट
अनुरङ्घिषीयास्ताम्
अनुरङ्घिषीरन्
मध्यम
अनुरङ्घिषीष्ठाः
अनुरङ्घिषीयास्थाम्
अनुरङ्घिषीध्वम्
उत्तम
अनुरङ्घिषीय
अनुरङ्घिषीवहि
अनुरङ्घिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः