अनु + द्रेक् धातुरूपाणि - द्रेकृँ शब्दोत्साहयोः - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनुद्रेकिष्यते
अनुद्रेकिष्येते
अनुद्रेकिष्यन्ते
मध्यम
अनुद्रेकिष्यसे
अनुद्रेकिष्येथे
अनुद्रेकिष्यध्वे
उत्तम
अनुद्रेकिष्ये
अनुद्रेकिष्यावहे
अनुद्रेकिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनुद्रेकिष्यते
अनुद्रेकिष्येते
अनुद्रेकिष्यन्ते
मध्यम
अनुद्रेकिष्यसे
अनुद्रेकिष्येथे
अनुद्रेकिष्यध्वे
उत्तम
अनुद्रेकिष्ये
अनुद्रेकिष्यावहे
अनुद्रेकिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः