अनु + द्रेक् धातुरूपाणि - द्रेकृँ शब्दोत्साहयोः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्वद्रेकिष्यत
अन्वद्रेकिष्येताम्
अन्वद्रेकिष्यन्त
मध्यम
अन्वद्रेकिष्यथाः
अन्वद्रेकिष्येथाम्
अन्वद्रेकिष्यध्वम्
उत्तम
अन्वद्रेकिष्ये
अन्वद्रेकिष्यावहि
अन्वद्रेकिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्वद्रेकिष्यत
अन्वद्रेकिष्येताम्
अन्वद्रेकिष्यन्त
मध्यम
अन्वद्रेकिष्यथाः
अन्वद्रेकिष्येथाम्
अन्वद्रेकिष्यध्वम्
उत्तम
अन्वद्रेकिष्ये
अन्वद्रेकिष्यावहि
अन्वद्रेकिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः