अनु + द्रेक् धातुरूपाणि - द्रेकृँ शब्दोत्साहयोः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनुद्रेकिषीष्ट
अनुद्रेकिषीयास्ताम्
अनुद्रेकिषीरन्
मध्यम
अनुद्रेकिषीष्ठाः
अनुद्रेकिषीयास्थाम्
अनुद्रेकिषीध्वम्
उत्तम
अनुद्रेकिषीय
अनुद्रेकिषीवहि
अनुद्रेकिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनुद्रेकिषीष्ट
अनुद्रेकिषीयास्ताम्
अनुद्रेकिषीरन्
मध्यम
अनुद्रेकिषीष्ठाः
अनुद्रेकिषीयास्थाम्
अनुद्रेकिषीध्वम्
उत्तम
अनुद्रेकिषीय
अनुद्रेकिषीवहि
अनुद्रेकिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः