अनु + तर्द् धातुरूपाणि - तर्दँ हिंसायाम् - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अन्वतर्दिष्यत् / अन्वतर्दिष्यद्
अन्वतर्दिष्यताम्
अन्वतर्दिष्यन्
मध्यम
अन्वतर्दिष्यः
अन्वतर्दिष्यतम्
अन्वतर्दिष्यत
उत्तम
अन्वतर्दिष्यम्
अन्वतर्दिष्याव
अन्वतर्दिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्वतर्दिष्यत
अन्वतर्दिष्येताम्
अन्वतर्दिष्यन्त
मध्यम
अन्वतर्दिष्यथाः
अन्वतर्दिष्येथाम्
अन्वतर्दिष्यध्वम्
उत्तम
अन्वतर्दिष्ये
अन्वतर्दिष्यावहि
अन्वतर्दिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः