अनु + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अन्वतङ्गीत् / अन्वतङ्गीद्
अन्वतङ्गिष्टाम्
अन्वतङ्गिषुः
मध्यम
अन्वतङ्गीः
अन्वतङ्गिष्टम्
अन्वतङ्गिष्ट
उत्तम
अन्वतङ्गिषम्
अन्वतङ्गिष्व
अन्वतङ्गिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्वतङ्गि
अन्वतङ्गिषाताम्
अन्वतङ्गिषत
मध्यम
अन्वतङ्गिष्ठाः
अन्वतङ्गिषाथाम्
अन्वतङ्गिढ्वम्
उत्तम
अन्वतङ्गिषि
अन्वतङ्गिष्वहि
अन्वतङ्गिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः