अनु + चक् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्वचकिष्ट
अन्वचकिषाताम्
अन्वचकिषत
मध्यम
अन्वचकिष्ठाः
अन्वचकिषाथाम्
अन्वचकिढ्वम्
उत्तम
अन्वचकिषि
अन्वचकिष्वहि
अन्वचकिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्वचाकि
अन्वचकिषाताम्
अन्वचकिषत
मध्यम
अन्वचकिष्ठाः
अन्वचकिषाथाम्
अन्वचकिढ्वम्
उत्तम
अन्वचकिषि
अन्वचकिष्वहि
अन्वचकिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः