अनु + ग्रन्थ् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्वग्रन्थिष्यत
अन्वग्रन्थिष्येताम्
अन्वग्रन्थिष्यन्त
मध्यम
अन्वग्रन्थिष्यथाः
अन्वग्रन्थिष्येथाम्
अन्वग्रन्थिष्यध्वम्
उत्तम
अन्वग्रन्थिष्ये
अन्वग्रन्थिष्यावहि
अन्वग्रन्थिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्वग्रन्थिष्यत
अन्वग्रन्थिष्येताम्
अन्वग्रन्थिष्यन्त
मध्यम
अन्वग्रन्थिष्यथाः
अन्वग्रन्थिष्येथाम्
अन्वग्रन्थिष्यध्वम्
उत्तम
अन्वग्रन्थिष्ये
अन्वग्रन्थिष्यावहि
अन्वग्रन्थिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः