अनु + ग्रन्थ् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्वग्रन्थत
अन्वग्रन्थेताम्
अन्वग्रन्थन्त
मध्यम
अन्वग्रन्थथाः
अन्वग्रन्थेथाम्
अन्वग्रन्थध्वम्
उत्तम
अन्वग्रन्थे
अन्वग्रन्थावहि
अन्वग्रन्थामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्वग्रन्थ्यत
अन्वग्रन्थ्येताम्
अन्वग्रन्थ्यन्त
मध्यम
अन्वग्रन्थ्यथाः
अन्वग्रन्थ्येथाम्
अन्वग्रन्थ्यध्वम्
उत्तम
अन्वग्रन्थ्ये
अन्वग्रन्थ्यावहि
अन्वग्रन्थ्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः