अनु + ग्रन्थ् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनुग्रन्थिषीष्ट
अनुग्रन्थिषीयास्ताम्
अनुग्रन्थिषीरन्
मध्यम
अनुग्रन्थिषीष्ठाः
अनुग्रन्थिषीयास्थाम्
अनुग्रन्थिषीध्वम्
उत्तम
अनुग्रन्थिषीय
अनुग्रन्थिषीवहि
अनुग्रन्थिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनुग्रन्थिषीष्ट
अनुग्रन्थिषीयास्ताम्
अनुग्रन्थिषीरन्
मध्यम
अनुग्रन्थिषीष्ठाः
अनुग्रन्थिषीयास्थाम्
अनुग्रन्थिषीध्वम्
उत्तम
अनुग्रन्थिषीय
अनुग्रन्थिषीवहि
अनुग्रन्थिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः