अधि + बद् धातुरूपाणि - बदँ स्थैर्ये - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अध्यबादीत् / अध्यबादीद् / अध्यबदीत् / अध्यबदीद्
अध्यबादिष्टाम् / अध्यबदिष्टाम्
अध्यबादिषुः / अध्यबदिषुः
मध्यम
अध्यबादीः / अध्यबदीः
अध्यबादिष्टम् / अध्यबदिष्टम्
अध्यबादिष्ट / अध्यबदिष्ट
उत्तम
अध्यबादिषम् / अध्यबदिषम्
अध्यबादिष्व / अध्यबदिष्व
अध्यबादिष्म / अध्यबदिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अध्यबादि
अध्यबदिषाताम्
अध्यबदिषत
मध्यम
अध्यबदिष्ठाः
अध्यबदिषाथाम्
अध्यबदिढ्वम्
उत्तम
अध्यबदिषि
अध्यबदिष्वहि
अध्यबदिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः