अधि + फक्क् धातुरूपाणि - फक्कँ निचैर्गतौ - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अध्यफक्कत् / अध्यफक्कद्
अध्यफक्कताम्
अध्यफक्कन्
मध्यम
अध्यफक्कः
अध्यफक्कतम्
अध्यफक्कत
उत्तम
अध्यफक्कम्
अध्यफक्काव
अध्यफक्काम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अध्यफक्क्यत
अध्यफक्क्येताम्
अध्यफक्क्यन्त
मध्यम
अध्यफक्क्यथाः
अध्यफक्क्येथाम्
अध्यफक्क्यध्वम्
उत्तम
अध्यफक्क्ये
अध्यफक्क्यावहि
अध्यफक्क्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः