अधि + चक् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अध्यचकिष्यत
अध्यचकिष्येताम्
अध्यचकिष्यन्त
मध्यम
अध्यचकिष्यथाः
अध्यचकिष्येथाम्
अध्यचकिष्यध्वम्
उत्तम
अध्यचकिष्ये
अध्यचकिष्यावहि
अध्यचकिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अध्यचकिष्यत
अध्यचकिष्येताम्
अध्यचकिष्यन्त
मध्यम
अध्यचकिष्यथाः
अध्यचकिष्येथाम्
अध्यचकिष्यध्वम्
उत्तम
अध्यचकिष्ये
अध्यचकिष्यावहि
अध्यचकिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः