अधि + घग्घ् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अध्यघग्घिष्यत् / अध्यघग्घिष्यद्
अध्यघग्घिष्यताम्
अध्यघग्घिष्यन्
मध्यम
अध्यघग्घिष्यः
अध्यघग्घिष्यतम्
अध्यघग्घिष्यत
उत्तम
अध्यघग्घिष्यम्
अध्यघग्घिष्याव
अध्यघग्घिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अध्यघग्घिष्यत
अध्यघग्घिष्येताम्
अध्यघग्घिष्यन्त
मध्यम
अध्यघग्घिष्यथाः
अध्यघग्घिष्येथाम्
अध्यघग्घिष्यध्वम्
उत्तम
अध्यघग्घिष्ये
अध्यघग्घिष्यावहि
अध्यघग्घिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः