अत् + णिच् धातुरूपाणि - अतँ सातत्यगमने - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आत्यात् / आत्याद्
आत्यास्ताम्
आत्यासुः
मध्यम
आत्याः
आत्यास्तम्
आत्यास्त
उत्तम
आत्यासम्
आत्यास्व
आत्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आतयिषीष्ट
आतयिषीयास्ताम्
आतयिषीरन्
मध्यम
आतयिषीष्ठाः
आतयिषीयास्थाम्
आतयिषीढ्वम् / आतयिषीध्वम्
उत्तम
आतयिषीय
आतयिषीवहि
आतयिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आतिषीष्ट / आतयिषीष्ट
आतिषीयास्ताम् / आतयिषीयास्ताम्
आतिषीरन् / आतयिषीरन्
मध्यम
आतिषीष्ठाः / आतयिषीष्ठाः
आतिषीयास्थाम् / आतयिषीयास्थाम्
आतिषीध्वम् / आतयिषीढ्वम् / आतयिषीध्वम्
उत्तम
आतिषीय / आतयिषीय
आतिषीवहि / आतयिषीवहि
आतिषीमहि / आतयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः