अति + ह्राद् धातुरूपाणि - ह्रादँ अव्यक्ते शब्दे - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतिह्रादिषीष्ट
अतिह्रादिषीयास्ताम्
अतिह्रादिषीरन्
मध्यम
अतिह्रादिषीष्ठाः
अतिह्रादिषीयास्थाम्
अतिह्रादिषीध्वम्
उत्तम
अतिह्रादिषीय
अतिह्रादिषीवहि
अतिह्रादिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतिह्रादिषीष्ट
अतिह्रादिषीयास्ताम्
अतिह्रादिषीरन्
मध्यम
अतिह्रादिषीष्ठाः
अतिह्रादिषीयास्थाम्
अतिह्रादिषीध्वम्
उत्तम
अतिह्रादिषीय
अतिह्रादिषीवहि
अतिह्रादिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः