अति + श्लोक् धातुरूपाणि - श्लोकृँ सङ्घाते - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतिश्लोकिष्यते
अतिश्लोकिष्येते
अतिश्लोकिष्यन्ते
मध्यम
अतिश्लोकिष्यसे
अतिश्लोकिष्येथे
अतिश्लोकिष्यध्वे
उत्तम
अतिश्लोकिष्ये
अतिश्लोकिष्यावहे
अतिश्लोकिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतिश्लोकिष्यते
अतिश्लोकिष्येते
अतिश्लोकिष्यन्ते
मध्यम
अतिश्लोकिष्यसे
अतिश्लोकिष्येथे
अतिश्लोकिष्यध्वे
उत्तम
अतिश्लोकिष्ये
अतिश्लोकिष्यावहे
अतिश्लोकिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः