अति + कर्द् धातुरूपाणि - कर्दँ कुत्सिते शब्दे - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अत्यकर्दत् / अत्यकर्दद्
अत्यकर्दताम्
अत्यकर्दन्
मध्यम
अत्यकर्दः
अत्यकर्दतम्
अत्यकर्दत
उत्तम
अत्यकर्दम्
अत्यकर्दाव
अत्यकर्दाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अत्यकर्द्यत
अत्यकर्द्येताम्
अत्यकर्द्यन्त
मध्यम
अत्यकर्द्यथाः
अत्यकर्द्येथाम्
अत्यकर्द्यध्वम्
उत्तम
अत्यकर्द्ये
अत्यकर्द्यावहि
अत्यकर्द्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः