अति + कङ्क् धातुरूपाणि - ककिँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अत्यकङ्कत
अत्यकङ्केताम्
अत्यकङ्कन्त
मध्यम
अत्यकङ्कथाः
अत्यकङ्केथाम्
अत्यकङ्कध्वम्
उत्तम
अत्यकङ्के
अत्यकङ्कावहि
अत्यकङ्कामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अत्यकङ्क्यत
अत्यकङ्क्येताम्
अत्यकङ्क्यन्त
मध्यम
अत्यकङ्क्यथाः
अत्यकङ्क्येथाम्
अत्यकङ्क्यध्वम्
उत्तम
अत्यकङ्क्ये
अत्यकङ्क्यावहि
अत्यकङ्क्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः