अति + कङ्क् धातुरूपाणि - ककिँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतिकङ्किषीष्ट
अतिकङ्किषीयास्ताम्
अतिकङ्किषीरन्
मध्यम
अतिकङ्किषीष्ठाः
अतिकङ्किषीयास्थाम्
अतिकङ्किषीध्वम्
उत्तम
अतिकङ्किषीय
अतिकङ्किषीवहि
अतिकङ्किषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतिकङ्किषीष्ट
अतिकङ्किषीयास्ताम्
अतिकङ्किषीरन्
मध्यम
अतिकङ्किषीष्ठाः
अतिकङ्किषीयास्थाम्
अतिकङ्किषीध्वम्
उत्तम
अतिकङ्किषीय
अतिकङ्किषीवहि
अतिकङ्किषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः