अट्ट् धातुरूपाणि - अट्टँ अनादरे - चुरादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अट्टयतात् / अट्टयताद् / अट्टयतु
अट्टयताम्
अट्टयन्तु
मध्यम
अट्टयतात् / अट्टयताद् / अट्टय
अट्टयतम्
अट्टयत
उत्तम
अट्टयानि
अट्टयाव
अट्टयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अट्टयताम्
अट्टयेताम्
अट्टयन्ताम्
मध्यम
अट्टयस्व
अट्टयेथाम्
अट्टयध्वम्
उत्तम
अट्टयै
अट्टयावहै
अट्टयामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अट्ट्यताम्
अट्ट्येताम्
अट्ट्यन्ताम्
मध्यम
अट्ट्यस्व
अट्ट्येथाम्
अट्ट्यध्वम्
उत्तम
अट्ट्यै
अट्ट्यावहै
अट्ट्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः