अट्ट् धातुरूपाणि - अट्टँ अनादरे - चुरादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अट्टयाञ्चकार / अट्टयांचकार / अट्टयाम्बभूव / अट्टयांबभूव / अट्टयामास
अट्टयाञ्चक्रतुः / अट्टयांचक्रतुः / अट्टयाम्बभूवतुः / अट्टयांबभूवतुः / अट्टयामासतुः
अट्टयाञ्चक्रुः / अट्टयांचक्रुः / अट्टयाम्बभूवुः / अट्टयांबभूवुः / अट्टयामासुः
मध्यम
अट्टयाञ्चकर्थ / अट्टयांचकर्थ / अट्टयाम्बभूविथ / अट्टयांबभूविथ / अट्टयामासिथ
अट्टयाञ्चक्रथुः / अट्टयांचक्रथुः / अट्टयाम्बभूवथुः / अट्टयांबभूवथुः / अट्टयामासथुः
अट्टयाञ्चक्र / अट्टयांचक्र / अट्टयाम्बभूव / अट्टयांबभूव / अट्टयामास
उत्तम
अट्टयाञ्चकर / अट्टयांचकर / अट्टयाञ्चकार / अट्टयांचकार / अट्टयाम्बभूव / अट्टयांबभूव / अट्टयामास
अट्टयाञ्चकृव / अट्टयांचकृव / अट्टयाम्बभूविव / अट्टयांबभूविव / अट्टयामासिव
अट्टयाञ्चकृम / अट्टयांचकृम / अट्टयाम्बभूविम / अट्टयांबभूविम / अट्टयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अट्टयाञ्चक्रे / अट्टयांचक्रे / अट्टयाम्बभूव / अट्टयांबभूव / अट्टयामास
अट्टयाञ्चक्राते / अट्टयांचक्राते / अट्टयाम्बभूवतुः / अट्टयांबभूवतुः / अट्टयामासतुः
अट्टयाञ्चक्रिरे / अट्टयांचक्रिरे / अट्टयाम्बभूवुः / अट्टयांबभूवुः / अट्टयामासुः
मध्यम
अट्टयाञ्चकृषे / अट्टयांचकृषे / अट्टयाम्बभूविथ / अट्टयांबभूविथ / अट्टयामासिथ
अट्टयाञ्चक्राथे / अट्टयांचक्राथे / अट्टयाम्बभूवथुः / अट्टयांबभूवथुः / अट्टयामासथुः
अट्टयाञ्चकृढ्वे / अट्टयांचकृढ्वे / अट्टयाम्बभूव / अट्टयांबभूव / अट्टयामास
उत्तम
अट्टयाञ्चक्रे / अट्टयांचक्रे / अट्टयाम्बभूव / अट्टयांबभूव / अट्टयामास
अट्टयाञ्चकृवहे / अट्टयांचकृवहे / अट्टयाम्बभूविव / अट्टयांबभूविव / अट्टयामासिव
अट्टयाञ्चकृमहे / अट्टयांचकृमहे / अट्टयाम्बभूविम / अट्टयांबभूविम / अट्टयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अट्टयाञ्चक्रे / अट्टयांचक्रे / अट्टयाम्बभूवे / अट्टयांबभूवे / अट्टयामाहे
अट्टयाञ्चक्राते / अट्टयांचक्राते / अट्टयाम्बभूवाते / अट्टयांबभूवाते / अट्टयामासाते
अट्टयाञ्चक्रिरे / अट्टयांचक्रिरे / अट्टयाम्बभूविरे / अट्टयांबभूविरे / अट्टयामासिरे
मध्यम
अट्टयाञ्चकृषे / अट्टयांचकृषे / अट्टयाम्बभूविषे / अट्टयांबभूविषे / अट्टयामासिषे
अट्टयाञ्चक्राथे / अट्टयांचक्राथे / अट्टयाम्बभूवाथे / अट्टयांबभूवाथे / अट्टयामासाथे
अट्टयाञ्चकृढ्वे / अट्टयांचकृढ्वे / अट्टयाम्बभूविध्वे / अट्टयांबभूविध्वे / अट्टयाम्बभूविढ्वे / अट्टयांबभूविढ्वे / अट्टयामासिध्वे
उत्तम
अट्टयाञ्चक्रे / अट्टयांचक्रे / अट्टयाम्बभूवे / अट्टयांबभूवे / अट्टयामाहे
अट्टयाञ्चकृवहे / अट्टयांचकृवहे / अट्टयाम्बभूविवहे / अट्टयांबभूविवहे / अट्टयामासिवहे
अट्टयाञ्चकृमहे / अट्टयांचकृमहे / अट्टयाम्बभूविमहे / अट्टयांबभूविमहे / अट्टयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः