अट्ट् धातुरूपाणि - अट्टँ अनादरे - चुरादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अट्टयति
अट्टयतः
अट्टयन्ति
मध्यम
अट्टयसि
अट्टयथः
अट्टयथ
उत्तम
अट्टयामि
अट्टयावः
अट्टयामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अट्टयते
अट्टयेते
अट्टयन्ते
मध्यम
अट्टयसे
अट्टयेथे
अट्टयध्वे
उत्तम
अट्टये
अट्टयावहे
अट्टयामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अट्ट्यते
अट्ट्येते
अट्ट्यन्ते
मध्यम
अट्ट्यसे
अट्ट्येथे
अट्ट्यध्वे
उत्तम
अट्ट्ये
अट्ट्यावहे
अट्ट्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः