अट्ट् धातुरूपाणि - अट्टँ अनादरे - चुरादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आट्टयत् / आट्टयद्
आट्टयताम्
आट्टयन्
मध्यम
आट्टयः
आट्टयतम्
आट्टयत
उत्तम
आट्टयम्
आट्टयाव
आट्टयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आट्टयत
आट्टयेताम्
आट्टयन्त
मध्यम
आट्टयथाः
आट्टयेथाम्
आट्टयध्वम्
उत्तम
आट्टये
आट्टयावहि
आट्टयामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आट्ट्यत
आट्ट्येताम्
आट्ट्यन्त
मध्यम
आट्ट्यथाः
आट्ट्येथाम्
आट्ट्यध्वम्
उत्तम
आट्ट्ये
आट्ट्यावहि
आट्ट्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः