अञ्च् धातुरूपाणि - अञ्चुँ गतौ याचने च - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आनञ्च
आनञ्चतुः
आनञ्चुः
मध्यम
आनञ्चिथ
आनञ्चथुः
आनञ्च
उत्तम
आनञ्च
आनञ्चिव
आनञ्चिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आनञ्चे
आनञ्चाते
आनञ्चिरे
मध्यम
आनञ्चिषे
आनञ्चाथे
आनञ्चिध्वे
उत्तम
आनञ्चे
आनञ्चिवहे
आनञ्चिमहे
 


सनादि प्रत्ययाः

उपसर्गाः