अङ्घ् + सन् धातुरूपाणि - अघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अञ्जिघिषिषीष्ट
अञ्जिघिषिषीयास्ताम्
अञ्जिघिषिषीरन्
मध्यम
अञ्जिघिषिषीष्ठाः
अञ्जिघिषिषीयास्थाम्
अञ्जिघिषिषीध्वम्
उत्तम
अञ्जिघिषिषीय
अञ्जिघिषिषीवहि
अञ्जिघिषिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अञ्जिघिषिषीष्ट
अञ्जिघिषिषीयास्ताम्
अञ्जिघिषिषीरन्
मध्यम
अञ्जिघिषिषीष्ठाः
अञ्जिघिषिषीयास्थाम्
अञ्जिघिषिषीध्वम्
उत्तम
अञ्जिघिषिषीय
अञ्जिघिषिषीवहि
अञ्जिघिषिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः