अङ्क धातुरूपाणि - अङ्क पदे लक्षणे च - चुरादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अन्कयिष्यति / अन्किष्यति
अन्कयिष्यतः / अन्किष्यतः
अन्कयिष्यन्ति / अन्किष्यन्ति
मध्यम
अन्कयिष्यसि / अन्किष्यसि
अन्कयिष्यथः / अन्किष्यथः
अन्कयिष्यथ / अन्किष्यथ
उत्तम
अन्कयिष्यामि / अन्किष्यामि
अन्कयिष्यावः / अन्किष्यावः
अन्कयिष्यामः / अन्किष्यामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्कयिष्यते / अन्किष्यते
अन्कयिष्येते / अन्किष्येते
अन्कयिष्यन्ते / अन्किष्यन्ते
मध्यम
अन्कयिष्यसे / अन्किष्यसे
अन्कयिष्येथे / अन्किष्येथे
अन्कयिष्यध्वे / अन्किष्यध्वे
उत्तम
अन्कयिष्ये / अन्किष्ये
अन्कयिष्यावहे / अन्किष्यावहे
अन्कयिष्यामहे / अन्किष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्किष्यते / अन्कयिष्यते
अन्किष्येते / अन्कयिष्येते
अन्किष्यन्ते / अन्कयिष्यन्ते
मध्यम
अन्किष्यसे / अन्कयिष्यसे
अन्किष्येथे / अन्कयिष्येथे
अन्किष्यध्वे / अन्कयिष्यध्वे
उत्तम
अन्किष्ये / अन्कयिष्ये
अन्किष्यावहे / अन्कयिष्यावहे
अन्किष्यामहे / अन्कयिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः