अङ्क धातुरूपाणि - अङ्क पदे लक्षणे च - चुरादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आन्कयिष्यत् / आन्कयिष्यद् / आन्किष्यत् / आन्किष्यद्
आन्कयिष्यताम् / आन्किष्यताम्
आन्कयिष्यन् / आन्किष्यन्
मध्यम
आन्कयिष्यः / आन्किष्यः
आन्कयिष्यतम् / आन्किष्यतम्
आन्कयिष्यत / आन्किष्यत
उत्तम
आन्कयिष्यम् / आन्किष्यम्
आन्कयिष्याव / आन्किष्याव
आन्कयिष्याम / आन्किष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आन्कयिष्यत / आन्किष्यत
आन्कयिष्येताम् / आन्किष्येताम्
आन्कयिष्यन्त / आन्किष्यन्त
मध्यम
आन्कयिष्यथाः / आन्किष्यथाः
आन्कयिष्येथाम् / आन्किष्येथाम्
आन्कयिष्यध्वम् / आन्किष्यध्वम्
उत्तम
आन्कयिष्ये / आन्किष्ये
आन्कयिष्यावहि / आन्किष्यावहि
आन्कयिष्यामहि / आन्किष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आन्किष्यत / आन्कयिष्यत
आन्किष्येताम् / आन्कयिष्येताम्
आन्किष्यन्त / आन्कयिष्यन्त
मध्यम
आन्किष्यथाः / आन्कयिष्यथाः
आन्किष्येथाम् / आन्कयिष्येथाम्
आन्किष्यध्वम् / आन्कयिष्यध्वम्
उत्तम
आन्किष्ये / आन्कयिष्ये
आन्किष्यावहि / आन्कयिष्यावहि
आन्किष्यामहि / आन्कयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः