अङ्क धातुरूपाणि - अङ्क पदे लक्षणे च - चुरादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अन्कयिता / अन्किता
अन्कयितारौ / अन्कितारौ
अन्कयितारः / अन्कितारः
मध्यम
अन्कयितासि / अन्कितासि
अन्कयितास्थः / अन्कितास्थः
अन्कयितास्थ / अन्कितास्थ
उत्तम
अन्कयितास्मि / अन्कितास्मि
अन्कयितास्वः / अन्कितास्वः
अन्कयितास्मः / अन्कितास्मः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्कयिता / अन्किता
अन्कयितारौ / अन्कितारौ
अन्कयितारः / अन्कितारः
मध्यम
अन्कयितासे / अन्कितासे
अन्कयितासाथे / अन्कितासाथे
अन्कयिताध्वे / अन्किताध्वे
उत्तम
अन्कयिताहे / अन्किताहे
अन्कयितास्वहे / अन्कितास्वहे
अन्कयितास्महे / अन्कितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्किता / अन्कयिता
अन्कितारौ / अन्कयितारौ
अन्कितारः / अन्कयितारः
मध्यम
अन्कितासे / अन्कयितासे
अन्कितासाथे / अन्कयितासाथे
अन्किताध्वे / अन्कयिताध्वे
उत्तम
अन्किताहे / अन्कयिताहे
अन्कितास्वहे / अन्कयितास्वहे
अन्कितास्महे / अन्कयितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः