अङ्क धातुरूपाणि - अङ्क पदे लक्षणे च - चुरादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आञ्चिकत् / आञ्चिकद् / आन्कीत् / आन्कीद्
आञ्चिकताम् / आन्किष्टाम्
आञ्चिकन् / आन्किषुः
मध्यम
आञ्चिकः / आन्कीः
आञ्चिकतम् / आन्किष्टम्
आञ्चिकत / आन्किष्ट
उत्तम
आञ्चिकम् / आन्किषम्
आञ्चिकाव / आन्किष्व
आञ्चिकाम / आन्किष्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आञ्चिकत / आन्किष्ट
आञ्चिकेताम् / आन्किषाताम्
आञ्चिकन्त / आन्किषत
मध्यम
आञ्चिकथाः / आन्किष्ठाः
आञ्चिकेथाम् / आन्किषाथाम्
आञ्चिकध्वम् / आन्किढ्वम्
उत्तम
आञ्चिके / आन्किषि
आञ्चिकावहि / आन्किष्वहि
आञ्चिकामहि / आन्किष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आन्कि
आन्किषाताम् / आन्कयिषाताम्
आन्किषत / आन्कयिषत
मध्यम
आन्किष्ठाः / आन्कयिष्ठाः
आन्किषाथाम् / आन्कयिषाथाम्
आन्किढ्वम् / आन्कयिढ्वम् / आन्कयिध्वम्
उत्तम
आन्किषि / आन्कयिषि
आन्किष्वहि / आन्कयिष्वहि
आन्किष्महि / आन्कयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः