अङ्क धातुरूपाणि - अङ्क पदे लक्षणे च - चुरादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अन्कयाञ्चकार / अन्कयांचकार / अन्कयाम्बभूव / अन्कयांबभूव / अन्कयामास / अन्काञ्चकार / अन्कांचकार / अन्काम्बभूव / अन्कांबभूव / अन्कामास
अन्कयाञ्चक्रतुः / अन्कयांचक्रतुः / अन्कयाम्बभूवतुः / अन्कयांबभूवतुः / अन्कयामासतुः / अन्काञ्चक्रतुः / अन्कांचक्रतुः / अन्काम्बभूवतुः / अन्कांबभूवतुः / अन्कामासतुः
अन्कयाञ्चक्रुः / अन्कयांचक्रुः / अन्कयाम्बभूवुः / अन्कयांबभूवुः / अन्कयामासुः / अन्काञ्चक्रुः / अन्कांचक्रुः / अन्काम्बभूवुः / अन्कांबभूवुः / अन्कामासुः
मध्यम
अन्कयाञ्चकर्थ / अन्कयांचकर्थ / अन्कयाम्बभूविथ / अन्कयांबभूविथ / अन्कयामासिथ / अन्काञ्चकर्थ / अन्कांचकर्थ / अन्काम्बभूविथ / अन्कांबभूविथ / अन्कामासिथ
अन्कयाञ्चक्रथुः / अन्कयांचक्रथुः / अन्कयाम्बभूवथुः / अन्कयांबभूवथुः / अन्कयामासथुः / अन्काञ्चक्रथुः / अन्कांचक्रथुः / अन्काम्बभूवथुः / अन्कांबभूवथुः / अन्कामासथुः
अन्कयाञ्चक्र / अन्कयांचक्र / अन्कयाम्बभूव / अन्कयांबभूव / अन्कयामास / अन्काञ्चक्र / अन्कांचक्र / अन्काम्बभूव / अन्कांबभूव / अन्कामास
उत्तम
अन्कयाञ्चकर / अन्कयांचकर / अन्कयाञ्चकार / अन्कयांचकार / अन्कयाम्बभूव / अन्कयांबभूव / अन्कयामास / अन्काञ्चकर / अन्कांचकर / अन्काञ्चकार / अन्कांचकार / अन्काम्बभूव / अन्कांबभूव / अन्कामास
अन्कयाञ्चकृव / अन्कयांचकृव / अन्कयाम्बभूविव / अन्कयांबभूविव / अन्कयामासिव / अन्काञ्चकृव / अन्कांचकृव / अन्काम्बभूविव / अन्कांबभूविव / अन्कामासिव
अन्कयाञ्चकृम / अन्कयांचकृम / अन्कयाम्बभूविम / अन्कयांबभूविम / अन्कयामासिम / अन्काञ्चकृम / अन्कांचकृम / अन्काम्बभूविम / अन्कांबभूविम / अन्कामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्कयाञ्चक्रे / अन्कयांचक्रे / अन्कयाम्बभूव / अन्कयांबभूव / अन्कयामास / अन्काञ्चक्रे / अन्कांचक्रे / अन्काम्बभूव / अन्कांबभूव / अन्कामास
अन्कयाञ्चक्राते / अन्कयांचक्राते / अन्कयाम्बभूवतुः / अन्कयांबभूवतुः / अन्कयामासतुः / अन्काञ्चक्राते / अन्कांचक्राते / अन्काम्बभूवतुः / अन्कांबभूवतुः / अन्कामासतुः
अन्कयाञ्चक्रिरे / अन्कयांचक्रिरे / अन्कयाम्बभूवुः / अन्कयांबभूवुः / अन्कयामासुः / अन्काञ्चक्रिरे / अन्कांचक्रिरे / अन्काम्बभूवुः / अन्कांबभूवुः / अन्कामासुः
मध्यम
अन्कयाञ्चकृषे / अन्कयांचकृषे / अन्कयाम्बभूविथ / अन्कयांबभूविथ / अन्कयामासिथ / अन्काञ्चकृषे / अन्कांचकृषे / अन्काम्बभूविथ / अन्कांबभूविथ / अन्कामासिथ
अन्कयाञ्चक्राथे / अन्कयांचक्राथे / अन्कयाम्बभूवथुः / अन्कयांबभूवथुः / अन्कयामासथुः / अन्काञ्चक्राथे / अन्कांचक्राथे / अन्काम्बभूवथुः / अन्कांबभूवथुः / अन्कामासथुः
अन्कयाञ्चकृढ्वे / अन्कयांचकृढ्वे / अन्कयाम्बभूव / अन्कयांबभूव / अन्कयामास / अन्काञ्चकृढ्वे / अन्कांचकृढ्वे / अन्काम्बभूव / अन्कांबभूव / अन्कामास
उत्तम
अन्कयाञ्चक्रे / अन्कयांचक्रे / अन्कयाम्बभूव / अन्कयांबभूव / अन्कयामास / अन्काञ्चक्रे / अन्कांचक्रे / अन्काम्बभूव / अन्कांबभूव / अन्कामास
अन्कयाञ्चकृवहे / अन्कयांचकृवहे / अन्कयाम्बभूविव / अन्कयांबभूविव / अन्कयामासिव / अन्काञ्चकृवहे / अन्कांचकृवहे / अन्काम्बभूविव / अन्कांबभूविव / अन्कामासिव
अन्कयाञ्चकृमहे / अन्कयांचकृमहे / अन्कयाम्बभूविम / अन्कयांबभूविम / अन्कयामासिम / अन्काञ्चकृमहे / अन्कांचकृमहे / अन्काम्बभूविम / अन्कांबभूविम / अन्कामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्कयाञ्चक्रे / अन्कयांचक्रे / अन्कयाम्बभूवे / अन्कयांबभूवे / अन्कयामाहे / अन्काञ्चक्रे / अन्कांचक्रे / अन्काम्बभूवे / अन्कांबभूवे / अन्कामाहे
अन्कयाञ्चक्राते / अन्कयांचक्राते / अन्कयाम्बभूवाते / अन्कयांबभूवाते / अन्कयामासाते / अन्काञ्चक्राते / अन्कांचक्राते / अन्काम्बभूवाते / अन्कांबभूवाते / अन्कामासाते
अन्कयाञ्चक्रिरे / अन्कयांचक्रिरे / अन्कयाम्बभूविरे / अन्कयांबभूविरे / अन्कयामासिरे / अन्काञ्चक्रिरे / अन्कांचक्रिरे / अन्काम्बभूविरे / अन्कांबभूविरे / अन्कामासिरे
मध्यम
अन्कयाञ्चकृषे / अन्कयांचकृषे / अन्कयाम्बभूविषे / अन्कयांबभूविषे / अन्कयामासिषे / अन्काञ्चकृषे / अन्कांचकृषे / अन्काम्बभूविषे / अन्कांबभूविषे / अन्कामासिषे
अन्कयाञ्चक्राथे / अन्कयांचक्राथे / अन्कयाम्बभूवाथे / अन्कयांबभूवाथे / अन्कयामासाथे / अन्काञ्चक्राथे / अन्कांचक्राथे / अन्काम्बभूवाथे / अन्कांबभूवाथे / अन्कामासाथे
अन्कयाञ्चकृढ्वे / अन्कयांचकृढ्वे / अन्कयाम्बभूविध्वे / अन्कयांबभूविध्वे / अन्कयाम्बभूविढ्वे / अन्कयांबभूविढ्वे / अन्कयामासिध्वे / अन्काञ्चकृढ्वे / अन्कांचकृढ्वे / अन्काम्बभूविध्वे / अन्कांबभूविध्वे / अन्काम्बभूविढ्वे / अन्कांबभूविढ्वे / अन्कामासिध्वे
उत्तम
अन्कयाञ्चक्रे / अन्कयांचक्रे / अन्कयाम्बभूवे / अन्कयांबभूवे / अन्कयामाहे / अन्काञ्चक्रे / अन्कांचक्रे / अन्काम्बभूवे / अन्कांबभूवे / अन्कामाहे
अन्कयाञ्चकृवहे / अन्कयांचकृवहे / अन्कयाम्बभूविवहे / अन्कयांबभूविवहे / अन्कयामासिवहे / अन्काञ्चकृवहे / अन्कांचकृवहे / अन्काम्बभूविवहे / अन्कांबभूविवहे / अन्कामासिवहे
अन्कयाञ्चकृमहे / अन्कयांचकृमहे / अन्कयाम्बभूविमहे / अन्कयांबभूविमहे / अन्कयामासिमहे / अन्काञ्चकृमहे / अन्कांचकृमहे / अन्काम्बभूविमहे / अन्कांबभूविमहे / अन्कामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः