अङ्क धातुरूपाणि - अङ्क पदे लक्षणे च - चुरादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आन्कयत् / आन्कयद् / आन्कत् / आन्कद्
आन्कयताम् / आन्कताम्
आन्कयन् / आन्कन्
मध्यम
आन्कयः / आन्कः
आन्कयतम् / आन्कतम्
आन्कयत / आन्कत
उत्तम
आन्कयम् / आन्कम्
आन्कयाव / आन्काव
आन्कयाम / आन्काम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आन्कयत / आन्कत
आन्कयेताम् / आन्केताम्
आन्कयन्त / आन्कन्त
मध्यम
आन्कयथाः / आन्कथाः
आन्कयेथाम् / आन्केथाम्
आन्कयध्वम् / आन्कध्वम्
उत्तम
आन्कये / आन्के
आन्कयावहि / आन्कावहि
आन्कयामहि / आन्कामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आन्क्यत
आन्क्येताम्
आन्क्यन्त
मध्यम
आन्क्यथाः
आन्क्येथाम्
आन्क्यध्वम्
उत्तम
आन्क्ये
आन्क्यावहि
आन्क्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः