अङ्क धातुरूपाणि - अङ्क पदे लक्षणे च - चुरादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अन्क्यात् / अन्क्याद्
अन्क्यास्ताम्
अन्क्यासुः
मध्यम
अन्क्याः
अन्क्यास्तम्
अन्क्यास्त
उत्तम
अन्क्यासम्
अन्क्यास्व
अन्क्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्कयिषीष्ट / अन्किषीष्ट
अन्कयिषीयास्ताम् / अन्किषीयास्ताम्
अन्कयिषीरन् / अन्किषीरन्
मध्यम
अन्कयिषीष्ठाः / अन्किषीष्ठाः
अन्कयिषीयास्थाम् / अन्किषीयास्थाम्
अन्कयिषीढ्वम् / अन्कयिषीध्वम् / अन्किषीध्वम्
उत्तम
अन्कयिषीय / अन्किषीय
अन्कयिषीवहि / अन्किषीवहि
अन्कयिषीमहि / अन्किषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्किषीष्ट / अन्कयिषीष्ट
अन्किषीयास्ताम् / अन्कयिषीयास्ताम्
अन्किषीरन् / अन्कयिषीरन्
मध्यम
अन्किषीष्ठाः / अन्कयिषीष्ठाः
अन्किषीयास्थाम् / अन्कयिषीयास्थाम्
अन्किषीध्वम् / अन्कयिषीढ्वम् / अन्कयिषीध्वम्
उत्तम
अन्किषीय / अन्कयिषीय
अन्किषीवहि / अन्कयिषीवहि
अन्किषीमहि / अन्कयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः