अंस धातुरूपाणि - अंस समाघाते - चुरादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अन्सयिष्यति / अन्सिष्यति
अन्सयिष्यतः / अन्सिष्यतः
अन्सयिष्यन्ति / अन्सिष्यन्ति
मध्यम
अन्सयिष्यसि / अन्सिष्यसि
अन्सयिष्यथः / अन्सिष्यथः
अन्सयिष्यथ / अन्सिष्यथ
उत्तम
अन्सयिष्यामि / अन्सिष्यामि
अन्सयिष्यावः / अन्सिष्यावः
अन्सयिष्यामः / अन्सिष्यामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्सयिष्यते / अन्सिष्यते
अन्सयिष्येते / अन्सिष्येते
अन्सयिष्यन्ते / अन्सिष्यन्ते
मध्यम
अन्सयिष्यसे / अन्सिष्यसे
अन्सयिष्येथे / अन्सिष्येथे
अन्सयिष्यध्वे / अन्सिष्यध्वे
उत्तम
अन्सयिष्ये / अन्सिष्ये
अन्सयिष्यावहे / अन्सिष्यावहे
अन्सयिष्यामहे / अन्सिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्सिष्यते / अन्सयिष्यते
अन्सिष्येते / अन्सयिष्येते
अन्सिष्यन्ते / अन्सयिष्यन्ते
मध्यम
अन्सिष्यसे / अन्सयिष्यसे
अन्सिष्येथे / अन्सयिष्येथे
अन्सिष्यध्वे / अन्सयिष्यध्वे
उत्तम
अन्सिष्ये / अन्सयिष्ये
अन्सिष्यावहे / अन्सयिष्यावहे
अन्सिष्यामहे / अन्सयिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः