अंस धातुरूपाणि - अंस समाघाते - चुरादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आन्सयिष्यत् / आन्सयिष्यद् / आन्सिष्यत् / आन्सिष्यद्
आन्सयिष्यताम् / आन्सिष्यताम्
आन्सयिष्यन् / आन्सिष्यन्
मध्यम
आन्सयिष्यः / आन्सिष्यः
आन्सयिष्यतम् / आन्सिष्यतम्
आन्सयिष्यत / आन्सिष्यत
उत्तम
आन्सयिष्यम् / आन्सिष्यम्
आन्सयिष्याव / आन्सिष्याव
आन्सयिष्याम / आन्सिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आन्सयिष्यत / आन्सिष्यत
आन्सयिष्येताम् / आन्सिष्येताम्
आन्सयिष्यन्त / आन्सिष्यन्त
मध्यम
आन्सयिष्यथाः / आन्सिष्यथाः
आन्सयिष्येथाम् / आन्सिष्येथाम्
आन्सयिष्यध्वम् / आन्सिष्यध्वम्
उत्तम
आन्सयिष्ये / आन्सिष्ये
आन्सयिष्यावहि / आन्सिष्यावहि
आन्सयिष्यामहि / आन्सिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आन्सिष्यत / आन्सयिष्यत
आन्सिष्येताम् / आन्सयिष्येताम्
आन्सिष्यन्त / आन्सयिष्यन्त
मध्यम
आन्सिष्यथाः / आन्सयिष्यथाः
आन्सिष्येथाम् / आन्सयिष्येथाम्
आन्सिष्यध्वम् / आन्सयिष्यध्वम्
उत्तम
आन्सिष्ये / आन्सयिष्ये
आन्सिष्यावहि / आन्सयिष्यावहि
आन्सिष्यामहि / आन्सयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः