अंस धातुरूपाणि - अंस समाघाते - चुरादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अन्स्यात् / अन्स्याद्
अन्स्यास्ताम्
अन्स्यासुः
मध्यम
अन्स्याः
अन्स्यास्तम्
अन्स्यास्त
उत्तम
अन्स्यासम्
अन्स्यास्व
अन्स्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्सयिषीष्ट / अन्सिषीष्ट
अन्सयिषीयास्ताम् / अन्सिषीयास्ताम्
अन्सयिषीरन् / अन्सिषीरन्
मध्यम
अन्सयिषीष्ठाः / अन्सिषीष्ठाः
अन्सयिषीयास्थाम् / अन्सिषीयास्थाम्
अन्सयिषीढ्वम् / अन्सयिषीध्वम् / अन्सिषीध्वम्
उत्तम
अन्सयिषीय / अन्सिषीय
अन्सयिषीवहि / अन्सिषीवहि
अन्सयिषीमहि / अन्सिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्सिषीष्ट / अन्सयिषीष्ट
अन्सिषीयास्ताम् / अन्सयिषीयास्ताम्
अन्सिषीरन् / अन्सयिषीरन्
मध्यम
अन्सिषीष्ठाः / अन्सयिषीष्ठाः
अन्सिषीयास्थाम् / अन्सयिषीयास्थाम्
अन्सिषीध्वम् / अन्सयिषीढ्वम् / अन्सयिषीध्वम्
उत्तम
अन्सिषीय / अन्सयिषीय
अन्सिषीवहि / अन्सयिषीवहि
अन्सिषीमहि / अन्सयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः