संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

स्यन्दाव - स्यन्द् - स्यन्दूँ प्रस्रवणे भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लट् परस्मै
स्यन्दत - स्यन्द् - स्यन्दूँ प्रस्रवणे भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
स्यन्दानि - स्यन्द् - स्यन्दूँ प्रस्रवणे भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
स्यन्दतु - स्यन्द् - स्यन्दूँ प्रस्रवणे भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लृङ् परस्मै
स्यन्दत - स्यन्द् - स्यन्दूँ प्रस्रवणे भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लोट् परस्मै