संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


श्रु - श्रु श्रवणे भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्

श्रोष्यसि
मध्यम पुरुषः एकवचनम्
श्रोष्यथ
मध्यम पुरुषः बहुवचनम्
श्रोष्यतः
प्रथम पुरुषः द्विवचनम्
श्रोष्यामः
उत्तम पुरुषः बहुवचनम्
श्रोष्यथः
मध्यम पुरुषः द्विवचनम्