संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

श्रङ्गसि - श्रङ्ग् - श्रगिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लोट् परस्मै
श्रङ्गामि - श्रङ्ग् - श्रगिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
श्रङ्गति - श्रङ्ग् - श्रगिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लट् परस्मै
श्रङ्गथः - श्रङ्ग् - श्रगिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लुट् परस्मै
श्रङ्गावः - श्रङ्ग् - श्रगिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्