संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

श्च्योतितास्मि - श्च्युत् - श्च्युतिँर् क्षरणे भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
श्च्योतितारः - श्च्युत् - श्च्युतिँर् क्षरणे भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
श्च्योतितास्मः - श्च्युत् - श्च्युतिँर् क्षरणे भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
श्च्योतितास्थ - श्च्युत् - श्च्युतिँर् क्षरणे भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
श्च्योतितास्मः - श्च्युत् - श्च्युतिँर् क्षरणे भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्