संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

रुन्ध्याः - रुध् - रुधिँर् आवरणे रुधादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
रुन्ध्याः - रुध् - रुधिँर् आवरणे रुधादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
रुन्ध्याव - रुध् - रुधिँर् आवरणे रुधादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
रुन्ध्याम - रुध् - रुधिँर् आवरणे रुधादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
रुन्ध्याम - रुध् - रुधिँर् आवरणे रुधादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्