संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अरियम् - रि - रि गतौ तुदादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
अरियतम् - रि - रि गतौ तुदादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
अरियम् - रि - रि गतौ तुदादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
अरियताम् - रि - रि गतौ तुदादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
अरियाम - रि - रि गतौ तुदादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्