संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अयसम् - यस् - यसुँ प्रयत्ने दिवादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
अयसन् - यस् - यसुँ प्रयत्ने दिवादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
अयसताम् - यस् - यसुँ प्रयत्ने दिवादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
अयसद् - यस् - यसुँ प्रयत्ने दिवादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
अयसाव - यस् - यसुँ प्रयत्ने दिवादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्