संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

मार्ष्टास्थ - मृज् - मृजूँ मृजूँश् शुद्धौ अदादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
मार्ष्टास्थः - मृज् - मृजूँ मृजूँश् शुद्धौ अदादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
मार्ष्टास्थ - मृज् - मृजूँ मृजूँश् शुद्धौ अदादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
मार्ष्टारः - मृज् - मृजूँ मृजूँश् शुद्धौ अदादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
मार्ष्टारौ - मृज् - मृजूँ मृजूँश् शुद्धौ अदादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्