संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

मोदेते - मुद् - मुदँ हर्षे भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
मोदध्वे - मुद् - मुदँ हर्षे भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
मोदामहे - मुद् - मुदँ हर्षे भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
मोदते - मुद् - मुदँ हर्षे भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
मोदामहे - मुद् - मुदँ हर्षे भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्