संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अमोक्ष्यत - मुच् - मुचॢँ मोक्षणे मोचने तुदादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
अमोक्ष्ये - मुच् - मुचॢँ मोक्षणे मोचने तुदादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
अमोक्ष्येथाम् - मुच् - मुचॢँ मोक्षणे मोचने तुदादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
अमोक्ष्यध्वम् - मुच् - मुचॢँ मोक्षणे मोचने तुदादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
अमोक्ष्यामहि - मुच् - मुचॢँ मोक्षणे मोचने तुदादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्