संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


बाध् - बाधृँ लोडने विलोडने भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

बाधितारः
प्रथम पुरुषः बहुवचनम्
बाधितास्थः
मध्यम पुरुषः द्विवचनम्
बाधितास्थ
मध्यम पुरुषः बहुवचनम्
बाधितास्मि
उत्तम पुरुषः एकवचनम्
बाधितास्वः
उत्तम पुरुषः द्विवचनम्