संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अपतयाव - पत - पत देवशब्दे गतौ वा ... चुरादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
अपतयाव - पत - पत देवशब्दे गतौ वा ... चुरादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
अपतयाम - पत - पत देवशब्दे गतौ वा ... चुरादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
अपतयन् - पत - पत देवशब्दे गतौ वा ... चुरादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
अपतयाम - पत - पत देवशब्दे गतौ वा ... चुरादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्