संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

नन्दितास्मि - नन्द् - टुनदिँ समृद्धौ भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - कर्तरि लुङ् परस्मै
नन्दिता - नन्द् - टुनदिँ समृद्धौ भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
नन्दितास्थ - नन्द् - टुनदिँ समृद्धौ भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
नन्दितास्थः - नन्द् - टुनदिँ समृद्धौ भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - कर्तरि लिट् परस्मै
नन्दितास्थः - नन्द् - टुनदिँ समृद्धौ भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्