संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


धिष् - धिषँ शब्दे जुहोत्यादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्

दिधिष्याम्
उत्तम पुरुषः एकवचनम्
दिधिष्याव
उत्तम पुरुषः द्विवचनम्
दिधिष्याम
उत्तम पुरुषः बहुवचनम्
दिधिष्यातम्
मध्यम पुरुषः द्विवचनम्
दिधिष्यात
मध्यम पुरुषः बहुवचनम्